अथ
व्यवस्थितान्दृष्ट्वा धार्तराष्ट्रान् कपिध्वजः।
प्रवृत्ते शस्त्रसम्पाते धनुरुध्यम्य पाण्डवः॥20॥
हृषीकेशं तदा वाक्यमिदमाह महीपते ।
अर्जुन उवाच
सेनयोरुभयोर्मध्ये रथं स्थापय मेऽच्युत ॥21॥
"O king,there after Arjuna, the son of Pandu, seated
in the chariot bearing the flag marked with Hanuman, took up his bow and prepared
to shoot his arrows. after looking at
the sons of Dhritarashtra ready for battle, Arjuna then spoke to Lord Krishna
these words,
Arjuna said: O infallible one, please draw my chariot
between the two armies"
यावदेतान्निरीक्षेऽहं योध्दुकामानवस्थितान्।
कैर्मया सह योध्दव्यमस्मिन् रणसमुध्यमे
॥22॥
योत्स्यमानानवेक्षेऽहं य एतेऽत्र समागताः।
धार्तराष्ट्रस्य दुर्बुध्देर्युध्दे प्रियचिकीर्षवः॥23॥
"Let me see those who have come here to fight as wall wishers of the the evil-minded son of Dhritarashtra."